jeffrey8777
Jeffrey Jeoung
United States
aryavalokitesvara bodhisattvo
gambhiram prajnaparamitacaryam
caramano vyavalokayati sma:
panca-skandhas tams ca
svabhavansunyan pasyati sma.

iha sariputra rupam
sunyata sunayataiva rupam,
rupan na prithak sunyata sunyataya
na prithag rupam,
yad rupam sa sunyata ya sunyatatad rupam,
evam eva vedana, samjna samskara vijnanam.

iha sariputra sarva-dharmah sunyata-laksala,
anutpanna aniruddha, amala avimala,
anuna aparupurnah.

tasmac chariputra sunyatayam na rupam
na vedana na samjna sa samskarah
na vijnanam
na caksuh-srotra-ghrana-jihva-kaya-manamsi.
na rupa-sabda-gandha-rasa-sprastavya-dharmah.
na caksur-dhatur yavan na manovijnana-dhatuh.
na-avidya na-avidya-ksayo yavan
na jaramaranam na jara-marana-ksayo.
na duhkha-samudaya-nirodha-marga.
na jnanam, na praptir na-apraptih.

tasmac shariputra apraptitvad
bodhisattvasya prajnaparamitam
asritya vibaraty acittavaranah.
cittavarana-nastitvad atrasto
viparyasa-ati-kranto nistha-nirvana-praptah.

tryadhva-vyavasthitah sarva-buddhah
prajnaparamitam asritya-anut-taram
samyaksambodhim abhisambuddhah.

tasmaj jnatavyam: prajnaparamita
maha-mantra mahavidya-mantra
nuttara-mantra mahavidya-mantra
sarva-duhkha-prasamanah,
satyam amithyatva. prajnaparamitayam
ukto mantrah. tadyatha:
gate gate paragate parasmagate bodhi svaha.
iti prajnaparamita-hridayam sa-maptam.

gate gate paragate parasamgate bodhi svaha


If you don't know what this means, it's a magical charm that makes people fall asleep.
aryavalokitesvara bodhisattvo
gambhiram prajnaparamitacaryam
caramano vyavalokayati sma:
panca-skandhas tams ca
svabhavansunyan pasyati sma.

iha sariputra rupam
sunyata sunayataiva rupam,
rupan na prithak sunyata sunyataya
na prithag rupam,
yad rupam sa sunyata ya sunyatatad rupam,
evam eva vedana, samjna samskara vijnanam.

iha sariputra sarva-dharmah sunyata-laksala,
anutpanna aniruddha, amala avimala,
anuna aparupurnah.

tasmac chariputra sunyatayam na rupam
na vedana na samjna sa samskarah
na vijnanam
na caksuh-srotra-ghrana-jihva-kaya-manamsi.
na rupa-sabda-gandha-rasa-sprastavya-dharmah.
na caksur-dhatur yavan na manovijnana-dhatuh.
na-avidya na-avidya-ksayo yavan
na jaramaranam na jara-marana-ksayo.
na duhkha-samudaya-nirodha-marga.
na jnanam, na praptir na-apraptih.

tasmac shariputra apraptitvad
bodhisattvasya prajnaparamitam
asritya vibaraty acittavaranah.
cittavarana-nastitvad atrasto
viparyasa-ati-kranto nistha-nirvana-praptah.

tryadhva-vyavasthitah sarva-buddhah
prajnaparamitam asritya-anut-taram
samyaksambodhim abhisambuddhah.

tasmaj jnatavyam: prajnaparamita
maha-mantra mahavidya-mantra
nuttara-mantra mahavidya-mantra
sarva-duhkha-prasamanah,
satyam amithyatva. prajnaparamitayam
ukto mantrah. tadyatha:
gate gate paragate parasmagate bodhi svaha.
iti prajnaparamita-hridayam sa-maptam.

gate gate paragate parasamgate bodhi svaha


If you don't know what this means, it's a magical charm that makes people fall asleep.
当前离线
最喜爱的游戏
218
已游戏的小时数
留言
CJojo 2019 年 12 月 25 日 上午 11:51 
Merry Christmas Jeffrey! :dwayneelf:
SilverFoxsub 2018 年 6 月 21 日 下午 9:52 
jeffrey,为什么你是不是我的朋友的狗
SilverFoxsub 2018 年 6 月 21 日 下午 9:49 
你好我的朋友,你吃了吗?
Minhoko 2017 年 5 月 30 日 上午 8:36 
你好 Baksa, i can see you e.e